श्री राम अष्टोत्तर शतनामावली : Shri Ram 108 Naam
श्री राम अष्टोत्तर शतनामावली- Shri Ram 108 Naam.jpg

श्री राम अष्टोत्तर शतनामावली : Shri Ram 108 Naam

Shri Ram 108 Naam – श्री राम अष्टोत्तर शतनामावली

राम 108 नामावली

भगवान राम हे Hindu धर्मातील दैवत व भगवान नारायणांचे सातवे अवतार आहेत. 

वाल्मिकिींनी रचलेल्या ’रामायण’ या महाकाव्याचे ते नायक आहेत.

श्रीराम हे भगवान विष्णू यांचे सातवा अवतार होते.

ते अयोध्या नगरीचे सूर्यवंशी महाराजा दशरथ आणि त्यांची ज्येष्ठ महाराणी कौसल्या यांचे पुत्र होते. 

त्यांचा जन्म चैत्र शुद्ध नवमी या तिथीला झाला. भगवान रामचंद्रांना पुरुषोत्तम म्हटले जाते.

प्रभु श्री राम सत्यवचनी व एकपत्नीव्रत व परम दयाळू होते.

https://amzn.to/3HzTMSz

श्री राम अष्टोत्तर शतनामावली

ॐ श्रीरामाय नमः ।

ॐ रामभद्राय नमः ।

ॐ रामचंद्राय नमः ।

ॐ शाश्वताय नमः ।

ॐ राजीवलॊचनाय नमः ।

ॐ श्रीमतॆ नमः ।

ॐ राजॆंद्राय नमः ।

ॐ रघुपुंगवाय नमः ।

ॐ जानकीवल्लभाय नमः ।

ॐ चैत्राय नमः ॥ १० ॥

ॐ जितमित्राय नमः ।

ॐ जनार्दनाय नमः ।

ॐ विश्वामित्र प्रियाय नमः ।

ॐ दांताय नमः ।

ॐ शरण्यत्राणतत्पराय नमः ।

ॐ वालिप्रमथनाय नमः ।

ॐ वाग्मिनॆ नमः ।

ॐ सत्यवाचॆ नमः ।

ॐ सत्यविक्रमाय नमः ।

ॐ सत्यव्रताय नमः ॥ २० ॥

ॐ व्रतधराय नमः ।

ॐ सदाहनुमदाश्रिताय नमः ।

ॐ कौसलॆयाय नमः ।

ॐ खरध्वंसिनॆ नमः ।

ॐ विराधवधपंडिताय नमः ।

ॐ विभीषणपरित्राणाय नमः  ।

 ॐ हरकॊदंडखंडनाय नमः ।

ॐ सप्तताळप्रभॆत्त्रॆ नमः ।

ॐ दशग्रीवशिरॊहराय नमः ।

ॐ जामदग्न्यमहादर्प दळनाय नमः ॥ ३० ॥

ॐ ताटकांतकाय नमः ।

ॐ वॆदांतसाराय नमः ।

ॐ वॆदात्मनॆ नमः ।

ॐ भवरॊगैकस्यभॆषजाय नमः ।

ॐ दूषणत्रिशिरॊहंत्रॆ नमः ।

ॐ त्रिमूर्तयॆ नमः ।

ॐ त्रिगुणात्मकाय नमः ।

ॐ त्रिविक्रमाय नमः ।

ॐ त्रिलॊकात्मनॆ नमः ।

ॐ पुण्यचारित्रकीर्तनाय नमः ॥ ४० ॥

ॐ त्रिलॊकरक्षकाय नमः ।

ॐ धन्विनॆ नमः ।

ॐ दंडकारण्यकर्तनाय नमः ।

ॐ अहल्याशापशमनाय नमः ।

ॐ पितृभक्ताय नमः ।

ॐ वरप्रदाय नमः ।

ॐ जितॆंद्रियाय नमः ।

ॐ जितक्रॊधाय नमः ।

ॐ जितमित्राय नमः ।

ॐ जगद्गुरवॆ नमः ॥ ५० ॥

ॐ यक्षवानरसंघातिनॆ नमः ।

ॐ चित्रकूटसमाश्रयाय नमः ।

ॐ जयंतत्राणवरदाय नमः ।

ॐ सुमित्रापुत्रसॆविताय नमः ।

ॐ सर्वदॆवाधिदॆवाय नमः ।

ॐ मृतवानरजीवनाय नमः ।

ॐ मायामारीचहंत्रॆ नमः ।

ॐ महादॆवाय नमः ।

ॐ महाभुजाय नमः ।

ॐ सर्वदॆवस्तुताय नमः ॥ ६० ॥

ॐ स्ॐयाय नमः ।

ॐ ब्रह्मण्याय नमः ।

ॐ मुनिसंस्तुताय नमः ।

ॐ महायॊगिनॆ नमः ।

ॐ महॊदराय नमः ।

ॐ सुग्रीवॆप्सितराज्यदाय नमः ।

ॐ सर्वपुण्याधिकफलाय नमः ।

ॐ स्मृतसर्वाघनाशनाय नमः ।

ॐ आदिपुरुषाय नमः ।

ॐ परम पुरुषाय नमः ॥ ७० ॥

ॐ महापुरुषाय नमः ।

ॐ पुण्यॊदयाय नमः ।

ॐ दयासाराय नमः ।

ॐ पुराणपुरुषॊत्तमाय नमः ।

ॐ स्मितवक्त्राय नमः ।

ॐ मितभाषिणॆ नमः ।

ॐ पूर्वभाषिणॆ नमः ।

ॐ राघवाय नमः ।

ॐ अनंतगुणगंभीराय नमः ।

ॐ धीरॊदात्तगुणॊत्तराय नमः ॥ ८० ॥

ॐ मायामानुषचारित्राय नमः ।

ॐ महादॆवादिपूजिताय नमः ।

ॐ सॆतुकृतॆ नमः ।

ॐ जितवाराशयॆ नमः ।

ॐ सर्वतीर्थमयाय नमः ।

ॐ हरयॆ नमः ।

ॐ श्यामांगाय नमः ।

ॐ सुंदराय नमः ।

ॐ शूराय नमः ।

ॐ पीतवासाय नमः ॥ ९० ॥

ॐ धनुर्धराय नमः ।

ॐ सर्वयज्ञाधिपाय नमः ।

ॐ यज्ञाय नमः ।

ॐ जरामरणवर्जिताय नमः ।

ॐ विभीषण प्रतिष्ठात्रॆ नमः ।

ॐ सर्वापगुणवर्जिताय नमः ।

ॐ परमात्मनॆ नमः ।

ॐ परस्मैब्रह्मणॆ नमः ।

ॐ सच्चिदानंदविग्रहाय नमः ।

ॐ परस्मैज्यॊतिषॆ नमः ॥ १०० ॥

ॐ परस्मैधाम्नॆ नमः ।

ॐ पराकाशाय नमः ।

ॐ परात्परस्मै नमः ।

ॐ परॆशाय नमः ।

ॐ पारगाय नमः ।

ॐ पाराय नमः ।

ॐ सर्वदॆवात्मकाय नमः ।

ॐ परस्मै नमः ॥ १०८ ॥

॥ इती श्री रामाष्टॊत्तर शतनामावलिः संपूर्णम्‌ ॥

https://amzn.to/3SBKtbo

Leave a Reply

This Post Has 2 Comments

  1. Madan Pandit

    jai shree Ram…..

  2. AabaSa

    Jai Shree Ram…. Shri Ram…:)