राम रक्षा स्तोत्र : Ram Raksha Stotra
रामरक्षा स्तोत्र: Ramraksha Stotram

राम रक्षा स्तोत्र : Ram Raksha Stotra

राम रक्षा स्तोत्र – Ram Raksha Stotra

राम रक्षा स्तोत्र विषयी

राम रक्षा स्तोत्र बुध कौशिक (वाल्मिकी) ऋषी यांनी लिहिले आहे.

भगवान शिव बुधा कौशिकांच्या स्वप्नात आले आणि त्यांनी हे 38 श्लोक गायले.

आणि म्हणाले, “जो कोणी प्रामाणिकपणे या स्तोत्रांचे पठण करतो आणि त्याचा अर्थ समजतो, भगवान राम आपल्या मनाचे रक्षण करतात आणि अंतिम सत्य जाणून घेण्यासाठी तयार करतात.”

गुडी पाडव्यापासून म्हणजे चैत्र शुद्ध प्रतिपदे पासून ते रामा नवमीच्या दिवस(९ दिवस ) पर्यंत , (भगवान रामाच्या वाढदिवसापर्यंत) स्तोत्रांचे अखंड पठण करतात .

स्तोत्र ’ म्हणजे देवतेचे स्तवन, म्हणजेच देवतेची स्तुती होय.

स्तोत्रपठण केल्याने पठण करणार्‍या व्यक्‍तीभोवती सूक्ष्म स्तरावरील संरक्षककवच निर्माण होऊन तिचे अनिष्ट शक्‍तींपासून रक्षण होते.

ज्या वेळी ठराविक लयीत अन् सुरात एखादे स्तोत्र म्हटले जाते, त्या वेळी त्या स्तोत्रातून एक विशिष्ट चैतन्यदायी शक्‍ती निर्माण होते. 

हे स्तोत्र देववाणी संस्कृतमध्ये आहे.

हे स्तोत्र केवळ संकटकाळातच पाठ केले पाहिजे असे नाही.

शुभ परिणाम आणि प्रभू श्री रामाचा आशीर्वाद मिळविण्यासाठी सामान्य परिस्थितीतही जप केला जाऊ शकतो.

राम रक्षा स्तोत्र

श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता ।
अनुष्टुप् छन्दः । सीता शक्‍तिः ।
श्रीमत् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।।

।। अथ ध्यानम् ।।

ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् पीतं वासो वसानन्, नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् ।
वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलम् रामचन्द्रम् ।।

।। इति ध्यानम् ।।

चरितम् रघुनाथस्य, शतकोटिप्रविस्तरम् ।
एकैकमक्षरम् पुंसाम्, महापातकनाशनम् ।।१।।

ध्यात्वा नीलोत्पलश्यामम्, रामम् राजीवलोचनम् ।
जानकीलक्ष्मणोपेतञ्, जटामुकुटमण्डितम् ।।२।।

सासितूणधनुर्बाण, पाणिन् नक्‍तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुम्, आविर्भूतमजं विभुम् ।।३।।

रामरक्षाम् पठेत्प्राज्ञः, पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु, भालन् दशरथात्मजः ।।४।।

कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती ।
घ्राणम् पातु मखत्राता, मुखं सौमित्रिवत्सलः ।।५।।

जिह्वां विद्यानिधिः पातु, कण्ठम् भरतवन्दितः ।
स्कन्धौ दिव्यायुध पातु, भुजौ भग्नेशकार्मुकः ।।६।।

करौ सीतापतिः पातु, हृदयञ् जामदग्न्यजित् ।
मध्यम् पातु खरध्वंसी, नाभिञ् जाम्बवदाश्रयः ।।७।।

सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु, रक्षःकुलविनाशकृत् ।।८।।

जानुनी सेतुकृत् पातु, जङ्घे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः ।।९।।

एताम् रामबलोपेताम्, रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ।।१०।।

पातालभूतलव्योम, चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्‍तास्ते, रक्षितम् रामनामभिः ।।११।।

रामेति रामभद्रेति, रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्, भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।

जगज्जैत्रेकमन्त्रेण, रामनाम्नाऽभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः ।।१३।।

वज्रपञ्जरनामेदं, यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र, लभते जयमङ्गलम् ।।१४।।

आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः ।।१५।।

आरामः कल्पवृक्षाणां, विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम्, रामः श्रीमान् स नः प्रभुः ।।१६।।

तरुणौ रूपसम्पन्नौ, सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ ।।१७।।

फलमूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ ।।१८।।

शरण्यौ सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ, त्रायेतान् नौ रघूत्तमौ ।।१९।।

आत्तसज्जधनुषा, विषुस्पृशा-वक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः, पथि सदैव गच्छताम् ।।२०।।

सन्नद्धः कवची खड्गी, चापबाणधरो युवा ।
गच्छन्मनोरथोऽस्माकम्, रामः पातु सलक्ष्मणः ।।२१।।

रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघूत्तमः ।।२२।।

वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान्, अप्रमेयपराक्रमः ।।२३।।

इत्येतानि जपन्नित्यम्, मद्भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधाधिकम् पुण्यं, सम्प्राप्नोति न संशयः ।।२४।।

रामन् दूर्वादलश्यामम्, पद्माक्षम् पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्, न ते संसारिणो नरः ।।२५।।

रामं लक्ष्मणपूर्वजम् रघुवरम्, सीतापतिं सुन्दरम् काकुत्स्थङ् करुणार्णवङ् गुणनिधिं, विप्रप्रियन् धार्मिकम् ।
राजेन्द्रं सत्यसन्धन्, दशरथतनयं, श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामम्, रघुकुलतिलकम्, राघवम् रावणारिम् ।।२६।।

रामाय रामभद्राय, रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय, सीतायाः पतये नमः ।।२७।।

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणम् भव राम राम ।।२८।।

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।

माता रामो, मत्पिता रामचन्द्रः स्वामी रामो, मत्सखा रामचन्द्रः ।
सर्वस्वम् मे, रामचन्द्रो दयालुर्, नान्यञ् जाने, नैव जाने न जाने ।।३०।।

दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य, तं वन्दे रघुनन्दनम् ।।३१।।

लोकाभिरामम् रणरङ्गधीरम्, राजीवनेत्रम् रघुवंशनाथम् ।
कारुण्यरूपङ् करुणाकरन् तम्, श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।

मनोजवम् मारुततुल्यवेगञ्, जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।

कूजन्तम् रामरामेति, मधुरम् मधुराक्षरम् ।
आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम् ।।३४।।

आपदामपहर्तारन्, दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामम्, भूयो भूयो नमाम्यहम् ।।३५।।

भर्जनम् भवबीजानाम्, अर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानाम्, रामरामेति गर्जनम् ।।३६।।

रामो राजमणिः सदा विजयते, रामम् रमेशम् भजे रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः ।
रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।

राम रामेति रामेति, रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम्, रामनाम वरानने ।।३८।।

।। इति श्रीबुधकौशिकविरचितं, श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।

।। श्रीसीतारामचन्द्रार्पणमस्तु ।।

गणपति अथर्वशीर्ष : Ganpati Atharvashirsha

Tata Sampann High in Fibre White Thick Poha, 500g

श्री राम रक्षा स्तोत्राचे फायदे

रामरक्षा स्तोत्र हे सर्व समस्यांवर रामबाण उपाय आहे. या स्तोत्राचा जप केल्याने अनेक फायदे होतात. जसे –

  • याच्या पाठाने जीवनात येणारी सर्व संकटे दूर होतात.
  • रामरक्षा स्तोत्राचे पठण केल्याने माणूस निर्भय राहतो.
  • यामुळे सर्व प्रकारचे शारीरिक त्रास दूर होतात.
  • याचे नियमित पठण केल्याने व्यक्तीला दीर्घायुष्य, सुख, संतती आणि विनय प्राप्त होते.
  • मंगळवारी याचा जप केल्याने मंगळाचे दोष संपतात.
  • स्तोत्राच्या जपातून निघणारा ध्वनी त्याभोवती एक संरक्षक कवच तयार करतो.
  • याचे पठण केल्याने साधकाला हनुमानजींचा आशीर्वाद प्राप्त होतो.

प्रभू रामाच्या नावात इतकी शक्ती आहे की माणसाच्या आयुष्यात सकारात्मक ऊर्जा वाहू लागते.

मर्यादा पुरुषोत्तम राम यांचे आदर्श नेहमीच आपल्यासाठी प्रेरणास्त्रोत म्हणून काम करतात.

म्हणूनच जो व्यक्ती राम रक्षा स्तोत्राचा जप करतो, त्याच्यामध्ये चांगले गुण विकसित होतात.

ती व्यक्ती नेहमी योग्य मार्गावर चालते आणि आपल्या तत्वांना चिकटून वाईट गोष्टींचा पराभव करते.

त्यांचे व्यक्तिमत्व समाजासाठी प्रेरणादायी आहे.

38 श्लोकांचे हे स्तोत्र अतिशय शक्तिशाली आहे.

श्री गणेश स्तोत्र : Shree Ganesh Stotra

Ram Raksha Stotra in English

About Rama Raksha Stotra

Rama Raksha Stotra is written by Budh Kaushik (Valmiki) Rishi.

Lord Shiva appeared in Budha Kaushik’s dream and sang these 38 verses.

And said, “Whosoever sincerely recites these hymns and understands their meaning, Lord Rama protects his mind and prepares him to know the ultimate truth.”

From Gudi Padva i.e. from Chaitra Shuddha Pratipada to Rama Navami Day (9 days), (Lord Rama’s birthday) they recite stotras continuously.

‘Stotra’ means the praise of the deity, i.e. the praise of the deity.

Chanting stotras creates a subtle protective shield around the reciter and protects him from malefic energies.

When a hymn is recited in a certain rhythm and melody, a certain animating power arises from that hymn.

This hymn is in Devvani Sanskrit.

This hymn should not be recited only in times of crisis.

Japa can be chanted even in normal situations to get auspicious results and blessings of Lord Sri Rama.

Ram Raksha Stotra

Shri ganeshaya Namah.

Asya Shri ramraksha stotra mantrasya.

Budhkaoushikrishi: Sri Sita Ramchandro devata.

Anushtup Chandah. Sita Shakti: Shrimat Hanuman Keelkam.

Sri Rama chandra prityartha jape viniyogah .

Ath Dhyanam

Dhyayedajanubahun, dhritasharadhanusham, baddhapadmasanastham pitan vaso vasanan, navakamaladalspardhinetram prasannam.
Vamankarudhsita, Mukhakamalmilal, Lochanan Niradabham Nana lankardiptan, Dadhatmurujata, Mandalam Ramachandram.

Iti dhyanam

Charitam Raghunathasya, Shatakotipravistaram.
Ekakamaksharam Punsam, Mahapatakanashanam ..1..

Dhyatva nilotpalashyam, ramam rajivlochanam.
Janakilakshmanopetan, Jatamukutamanditam ..2..

Sasithundhanurban, Panin Naktacharantakam.
Swalilaya jagattratum, avirbhutamajam vibhum ..3..

Ramraksham Pathetpragya: Papaghinisarvakadam.
Shiro Me Raghava: Patu, Bhalan Dasarathamja ..4..

Kausalyayo Drishau Patu, Vishwamitra Priya: Shruti.
Ghranam patu makhtrata, mukha saumitrivatsala: ..5..

Jihva Vidyanidhi: Patu, Kantham Bharatavandit:.
Skandhau Divyayudha Patu, Bhujau Bhagneshkarmuk: ..6..

Karau Sitapati: Patu, Hridayan Jamadagnyajit.
Madhyam Patu Kharadhvansi, Nabhinjambavadasrayah ..7..

Sugrivesha: Kati Patu, Sakthini Hanumatprabhu
Uru Raghuttam: Patu, Raksha: Kulavinashkrit ..8..

Januni Setukrit Patu, Janghe Dashmukhantaka: .
Padau Bibhishanasridah, Patu Ramo’khilam Vapuah ..9..

Etam rambalopetam, rakshan yah sukriti pathet.
Sachirayu: Happy daughter, victorious Vinaya Bhavet ..10..

Patalbhutalvyom, Charinshchadmcharinah.
Na drashtumpi shaktaste, rakshitam ramnamabhih ..11..

Rameti Rambhadreti, Ramachandreti or Smaran.
Naro na lipyate papai, bhuktim muktijan cha vindati .. 12..

Jagajjaitrekamantren, Ramnamnabhirakshitam.
Yah Kanthe Dharyettasya, Karastha: Sarvasiddhaya: ..13..

Vajrapanjaranamedam, Yo Ramkavachan Smret.
Avyahatajna: Everywhere, Labhtejayamangalam ..14..

Adishtavan Yatha Swapne, Ramrakshamimam Har:.
Tathalikhitavan pratha, prabuddho budhakaushik: ..15..

Relaxation: Kalpavrikshana, Virama: Sakalapadam.
Abhiramastrilokanam, Rama: Mr. S. Nah Prabhu: ..16..

Tarunau Rupsampannau, Sukumarau Mahabalau.
Pundrikavishalakshau, Chirakrishnajinambarou..17..

Phalamulashinau Dantau, Tapasau Brahmacharinau.
Putraudsarathasyaitau, Bhratrauralamakshmanau..18..

Sharanyu Sarvasattvanam, Shresthau Sarvadhanushmatam.
Raksha:kulnihantarau, trayetan nau raghuttamau ..19..

Attasajjdhanusha, Vishusprisha-Vakshayashuganishangasanginau.
Rakshanaya mam Ramalakshmanavagratha, pathi always gachchatam .. 20..

Sannadh: Kavachi Khadgi, Chapbandharo Yuva.
गचचन्यमनोर्थोऽसमकम, राम: पटु सलक्स्मान: ..21..

Ramo Dasharathishuro, Lakshmananucharobali.
Kakutstha: Purusha: Purna:, Kausalyeyo Raghuttam: ..22..

Vedantavedyo Yajnesha, Purana Purushottam.
Janakivallabh: Srimanaprameyparakram: ..23..

Ityetani japannityam, Madbhakta: Shraddhayaanavitha.
Ashwamedhadhikam punam, samprapnoti na skep: ..24..

Raman Durvadalshyam, Padmaksham Peethavasam.
Stuvanti nambhirdivyair, na te samsarino narah ..25..

Ram Lakshmana Purvajam Raghuvaram, Sitapati Sundaram Kakutsthang Karunarnavang Gunanidhim, Viprapriyan Dharmikam.
Rajendra Satyasandhan, Dasarathatanayam, Shyamalan Shantamurtim Vande Lokabhiramam, Raghukultilakam, Raghavam Ravanarim .. 26..

Ramay Rambhadraya, Ramchandraya Vedhase.
Raghunathai Nathai, Seetaya: Pataye Namah..27..

Sri Ram Ram Raghunandan Ram Ram Sri Ram Ram Bharatagraj Ram Ram.
Shriram Ram Rankarkash Ram Ram Shriram Ram Sharanam Bhava Ram Ram ..28..

Sriramchandracharanau Manasa Smrami Sriramchandracharanau Vachsa Grinami.
Sriramchandracharanau Shirasa Namami Sriramchandracharanau Sharanam Prapadye ..29..

Mata Ramo, Matpita Ramchandra: Swami Ramo, Matsakha Ramchandra:
Sarvaswam Me, Ramachandro Dayalur, Nanyan Jaane, Naiva Jaane Na Jaane ..30..

Dakshinelakshmano Yasya, Vame tu Janakatmaja.
Puroto Marutiryasya, Tan Vande Raghunandanam .. 31..

Lokabhiramam Ranarangdhiram, Rajivnetram Raghuvansamantham.
Karunyarupang karunakaran tam, Sriramchandram sharanam prapadye .. 32..

Manojavam Marutatulyvagan, Jitendriyam Buddhimatan Saniriam.
Vatatmjan vanaruthmukhyam, Sriramdutan sharanam prapadye .. 33..

Kujantam Ram Rameti, Madhuram Madhuraksharam.
Aruhya Kavitashakha, Vande Valmikikokilam ..34..

Aapdampahartaran, dataran sarvasampadam.
Lokabhiramam Sriramam, Bhuyo Bhuyo Namamyaham..35..

Bharjanam Bhavbijanam, Arjanam Sukhsampadam.
Tarjanam Yamadutanam, Ramrameti Garjanam ..36..

Ramo Rajamani: Sada Vijayate, Ramam Ramesham Bhaje Ramenabhihata Nishacharachamu, Ramay Tasmai Namah.
Ramannasti parayanam parataram, ramasya dasośmyaham rame chittalayah: sada bhavatu me, bho ram mamudhar ..37..

Ram Rameti Rameti, Rame Rame Manorame.
Sahasranam Tattulyam, Ramnam Varane ..38..

.. Iti Sri Budha Kaushik Virchitam, Sri Ram Rakshastotra Sampurnam.

.. Sri Sitaramchandraarpanamastu.

Leave a Reply

This Post Has 2 Comments

  1. Kevalya S

    Jai shree Ram 🌼🌺🌼💐🌼

  2. बाळकृष्ण पाडळ

    जय श्री राम…. जय श्री राम… जय श्री राम…