अन्नपूर्णा स्तोत्र : Annapurna Stotra
अन्नपूर्णा स्तोत्रम् : Annapurna Stotra

अन्नपूर्णा स्तोत्र : Annapurna Stotra

Annapurna Stotra – अन्नपूर्णा स्तोत्र

।। अन्नपूर्णा स्तोत्र ।।

नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरी | निर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।

प्रालेयाचलवंश पावनकरी काशीपुराधीश्वरी । भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। १ ।।

नानारत्न विचित्र भूषण करी हेमाम्बराडम्बरी । मुक्ताहार विलम्बमान विलसद् वक्षोज कुम्भान्तरी ।

काश्मीरा गुरुवासिता रूचिकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। २ ।।

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी । चन्द्रार्काजिल भासमानलहरी त्रैलोक्य रक्षाकरी |

सर्वेश्वर्य समस्त वांछनकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ३ ।।

कैलासाचल कन्दरालयकरी गौरीउमाशङ्करी ।। कौमारी निगमार्थ गोचरकरी ॐकारवीजाक्षरी ||

मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ४ ।।

दृश्यादृश्यविभूत वाहनकरी ब्रह्माण्ड भाण्डोदरी । लीलानाटकसूत्र भेदनकरी विज्ञानदीपाङ्कुरी ।

श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ५ ।।

उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी । वेणीनीलसमान कुन्तलहरी नित्यान्नदानेश्वरी ।

सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ६ ।।

आदिक्षान्ति समस्तवर्णनकरी शंभोस्त्रीभावाकरी । काश्मीरा त्रिपुरेश्वरी त्रिनयनी नित्याङ्कुशशर्वरी ।

कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ७ ।।

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरी । वामास्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी ।

भक्ताभीष्टकरी दशाशुभहरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ८ ।।

चंद्रकलय कोटिकोटि सदृशा चंन्द्रांशुविम्वाधरी । चन्द्रार्काग्निसमान कुंडलधरी चंद्रार्कवर्णेश्वरी ।

मालापुस्तकपाशसांकुशधरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। ९ ।।

क्षेत्रत्राणकरी महाऽभयकरी माता कृपासागरी । साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।

दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी ।। भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ।। १० ।।

भगवति भवरोगात्पीडितं दुष्कृतोत्यात् । सुतदुहितृकलत्रोपद्रवेणानुयातम् ।

विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तं । सकल भुवनमातस्त्राहिमामों नमस्ते ।। ११ ।।

माहेश्वरीमाश्रितकल्पवल्ली महम्भवोच्छेदकरीं भवानीम् ।

क्षुधार्तजायातनयाद्युपेत् – स्त्वामन्नपूर्णे शरणं प्रपद्ये ।। १२ ।। –

ढारिद्र्यदावानलदयमानं पाह्यन्नपूर्णे गिरिराज कन्ये ।

कृपाम्बुधौ मज्जय मां त्वदीये त्वत्पादपद्मार्पित चित्तवृत्तिम् ।। १३

अन्नपूर्णे सदापूर्णे शङ्कर प्राणवल्लभे ।

ज्ञानवैराग्य सिध्यर्थं भिक्षां देही च पार्वती ।। १४ ।।

माता च पार्वती देवी पिता देवो महेश्वरः ।

बान्धवाः शिवभक्ताच स्वदेशो भुवनत्रयम् ।। १५ ।।

।। इति श्रीमच्छंकराचार्य विरचितम् अन्नपूर्णास्तोत्रं संपूर्णम् ।।

https://amzn.to/3SBKtbo

द्वादश ज्योतिर्लिंग स्तोत्र : Dwadash Jyotirlinga Stotra

श्री गणेश स्तोत्र : Shree Ganesh Stotra

Leave a Reply